A 390-18 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/18
Title: Raghuvaṃśa
Dimensions: 26 x 11.5 cm x 108 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: VS 1825
Acc No.: NAK 1/1476
Remarks:
Reel No. A 390-18 Inventory No. 43802
Title Raghuvaṃśakāvya
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 11.5 cm
Folios 110
Lines per Folio 5–7
Foliation figures in upper left-hand and lower right-hand margin on the verso, under the marginal title; ra. vaṃ. pra. and śrīśivaḥ
Date of Copying ŚS 1690 VS 1825
Place of Copying Kāśī
Donor Śrīvrajanāthopādhyāya
Place of Deposit NAK
Accession No. 1/1476
Manuscript Features
In the first 5 expos; is prakīrṇapatra of śrīvidyā(nyāsa) and one folio is blank, foliated fol. nos. 5 and 6, 4th exp. is filmed double. Foliation is given sargawise
Excerpts
Beginning
oṃ gaṇadhipataye namaḥ || ||
vāgarthāv iva saṃpṛktau vāgarthapratipattaye ||
jagataḥ pitarau vaṃde pārvatīparameśva(2)rau || 1 ||
kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayāmatiḥ ||
titirḍu dustaraṃ mohād uḍupenāsmi sāgaram || 2 ||
mandaḥ ka(3)viyaśaḥprārthī gamiṣyāmy upahāsyatām ||
prāṃśulabhye phale lobhād udbāhur iva vāmanaḥ || 3 || (exp. 6a1–3)
End
tasyā tathāvidhanarendravipattiśokād
uṣṇair volocanajalaiḥ prathamābhitaptaḥ ||
ni(1)rvāpitaḥ kanakakumbhamokhoddṛtena
vaṃśyābhiśekavidhināśqiśireṇagarbhaḥ || 56 ||
taṃ bhāvāya pra(2)savasamayākāṃkṣīṇīnāṃ prajānām
antargūḍhaṃ kṣitir iva babhai bījamuṣṭIṃ dadhānā ||
maulauḥ (!) sārddhaṃ stha(3)virasacivair hemasiṃhāsanasthaṃ (!)
rājṣī rājyaṃ vidhivad aśiṣad bhartur avyāhatājñī || || (exp 122a6–122b3)
Colophon
śrīśāke 1690 samvat 1825 miti kārtike diºº 3 likhitam idaṃ pustakaṃ kā(6)śīnāma nargaryāṃ (!) paphāṇeti || 〇 || ❁ || ❁ || idaṃ pustakaṃ śrīvrajanāthopādhyāyasya ||
Microfilm Details
Reel No. A 390/18
Date of Filming 13-07-1972
Exposures 124
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 31-10-2005
Bibliography